rus pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rus pa
* saṃ. asthi, haḍḍam — lus 'di la skra dangrus pa dangyod do// santi asmin kāye keśāḥ…asthi vi.va.184kha/2.109; dur khrod na rus pa phyogs dang phyogs mtshams su 'thor ba śivapathikāyāmasthīni digvidikṣu kṣiptāni śi.sa.119kha/117; 'dir skye ba'i lus la mdzod drug tu 'gyur te/ khu ba las rkang du 'gyur ba dang rus par 'gyur ba dang rgyus pa ste/ chu rgyus rnams su 'gyur ba'o// iha śarīre ṣaṭ koṣā jātakasya bhavanti—śukre majjā bhavati, asthīni bhavanti, nāḍyaśca snāyavo bhavanti vi.pra.224kha/2.8; haḍḍam — rta yi rus pas skrod pa nyid/ /bram ze'i rus pas dgug pa nyid// uccāṭanamaśvahaḍḍenākarṣaṇaṃ brahmāsthinā he.ta.29ka/96; kīkasam — rus pa gdung dang g.yo byed do// kīkasaṃ kulyamasthi ca a.ko.175ka/2.6.68; kī iti dhvaniṃ janayan kasati calatīti kīkasam kasa gatau a.vi.2.6.68;

{{#arraymap:rus pa

|; |@@@ | | }}