rus pa'i keng rus

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rus pa'i keng rus
asthiśaṅkalā — rus pa'i keng rus de las rkang pa'i rus pa rnams bor nas lhag ma yid la byed tasyāmasthiśaṅkalāyāṃ pādāsthīni hitvā śeṣaṃ manasikaroti abhi.bhā.10ka/896; asthisaṅkalā — gtsug lag khang dangzhing dang rim gyis rgya mtsho'i mthas klas pa'i bar gyi sa gzhi rus pa'i keng rus kyis gang bar mos par byed do// vihāra… kṣetrakrameṇa samudraparyantāṃ pṛthivīmasthisaṅkalāṃ pūrṇāmadhimucyate abhi.bhā.9kha/896; asthiśaṅkalikā — shi ba'i dus byas pa de la rim gyis rnam par gyur pa'i gnas skabs 'di lta ste/ rnam par bsngos pa dang rus pa'i keng rus kyi bar dag kyang yod pa dang asya mṛtasya kālagatasyānupūrveṇa vipariṇatā imā avasthāḥ prajñāyante, yaduta vinīlakamiti vā yāvadasthiśaṅkalikāyā vā śrā.bhū.137kha/376; asthikaṅkālaḥ, o lam— 'dod pa 'di dag ni nag po'i phyogs kho nar gtogs pa ste/ rus pa'i keng rus lta bu dang kṛṣṇapakṣapatitā ete kāmāḥ asthikaṅkālopamāḥ śrā.bhū.165ka/440.

{{#arraymap:rus pa'i keng rus

|; |@@@ | | }}