rus sbal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rus sbal
* saṃ. kūrmaḥ, jantuviśeṣaḥ — de nyid phyir na bcom ldan gyis/ /rgya mtsho cher g.yengs gnya' shing gi/ /bu gar rus sbal mgrin chud ltar/ /mi nyid shin tu thob dkar gsungs// ata evāha bhagavānmānuṣyamatidurlabham mahārṇavayugacchidrakūrmagrīvārpaṇopamam bo.a.8kha/4.20; rus sbal bul 'gro ka ts+tsha 'o// kūrme kamaṭhakacchapau a.ko.148ka/1.12.21; kutsitaḥ ūrmiḥ vego'sya kūrmaḥ kaṃ jalam ūrvati prāṇibhakṣaṇāyeti vā urvī hiṃsāyām a.vi.1.12.21; kacchapaḥ — rus sbal skye gnas gyur kyang byams dang ldan// kacchapayonigato'pi ca maitraḥ rā.pa.239ka/136; blo gros chen po 'di lta ste/ gang gA klung gi bye ma rnams ni nya dang ru sbal dangla sogs pas dkrugs kyang dkrugs so zhe 'am/ma dkrugs so zhes mi rtog rnam par mi rtog tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā mīnakacchapa…ādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti—saṃkṣobhyāmahe na veti la.a.147kha/94;
  • pā. kūrmaḥ
  1. śarīrasthavāyuviśeṣaḥ— srog gi rlungkhyab byed dang klu dang rus sbal dang rtsangs pa dang lha sbyin dang nor las rgyal ba ste rlung bcu'o// prāṇavāyuḥ…vyāno nāgaḥ kūrmaḥ kṛkaraḥ devadatto dhanañjayaśceti daśavāyavaḥ vi.pra.158ka/1.7; rus sbal ni chu'i 'dab mar rtsa rgyal ba la'o// kūrmo vāruṇyadale jayānāḍyām vi.pra.238ka/2.42; rlung gi khams las rus sbal du 'gyur ro// vāyudhātoḥ kūrmo bhavati vi.pra.230ka/2.24
  2. hastacihnaviśeṣaḥ — ro langs ma g.yas rus sbal te/ /g.yon pa yis ni pad ma'i snod// vetālyā dakṣiṇe kūrmaṃ vāme padmabhājanam he.ta.24kha/80
  3. viṣṇoravasthāviśeṣaḥ — de rnams las mngal gyi nang du nya dang rus sbal dang phag gi gnas skabs gsum du 'gyur ro// teṣu garbhamadhye matsyakūrmavarāhāvasthāstisro bhavanti vi.pra.224ka/2.6. rus sbal gyi kaurmaḥ — rus sbal gyi yul (? spu ) bshor ram 'jam zhes bya ba bzhin no// kaurmasyeva romṇo'ntaḥ kharatā mṛdutā vā abhi.bhā.88kha/1209; kaurmyaḥ— de nas rus sbal gyi dngos po la ni rus sbal gyi dngos por 'gyur te tataḥ kaurmye bhāve kūrmabhāvo bhavati vi.pra.224kha/2.7.

{{#arraymap:rus sbal

|; |@@@ | | }}