sa'i

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa'i
bhaumaḥ — nya dang chu'i kha dog dang sa'i bye brag dang bya dang ri la sogs pa'i mtshan mas rgya mtsho'i phyogs ni legs par rtogs mīnatoyavarṇabhaumaprakāraśakuniparvatādibhiścihnaiḥ sūpalakṣitasamudradeśaḥ jā.mā.79kha/92; bhūmikaḥ — tshe'i sa'i mi rnams la snod kyi tshul bzhin du chos bstan pa byas te janmabhūmikānāṃ ca manuṣyāṇāṃ yathābhājanatayā dharmaṃ deśayitvā ga.vyū.341ka/416; pārthivaḥ — sa yi brtan pa nyid kyang ni/ /shir sha'i ge sar rtse ltar chung// śirīṣapakṣmāgralaghu sthairyaṃ bhavati pārthivam śa.bu.111kha/36.

{{#arraymap:sa'i

|; |@@@ | | }}