sa'i khams

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa'i khams
pā. pṛthivīdhātuḥ
  1. dhātubhedaḥ — khams drugsa'i khams dang chu'i khams dang me'i khams dang rlung gi khams dang nam mkha'i khams dang rnam par shes pa'i khams so// ṣaḍ dhātavaḥ—pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca śrā.bhū.82ka/211
  2. bhūta/mahābhūtaviśeṣaḥ — 'byung ba dag ni sa khams dang/ /chu dang me dang rlung khams rnams// bhūtāni pṛthivīdhāturaptejovāyudhātavaḥ abhi.ko.2ka/1.12; de ni 'byung ba chen po bzhi dang ba ste/ 'di ltar/ sa'i khams dang chu'i khams dang me'i khams dang rlung gi khams so// yaccaturṇāṃ mahābhūtānāṃ prasādaḥ; tadyathā — pṛthivīdhātorabdhātostejodhātorvāyudhātoḥ śi.sa.139ka/134; pṛthvīdhātuḥ — rlung gi khams las rus sbal du 'gyur ro//…sa'i khams las nor las rgyal ba'o// vāyudhātoḥ kūrmo bhavati… pṛthvīdhātordhanañjayaḥ vi.pra.230ka/2.24.

{{#arraymap:sa'i khams

|; |@@@ | | }}