sa bdun

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa bdun
sapta bhūmayaḥ (byang chub sems dpa'i sa bdun sapta bodhisattvabhūmayaḥ) —
  1. rigs kyi sa gotrabhūmiḥ,
  2. mos pas spyod pa'i sa adhimukticaryābhūmiḥ,
  3. lhag pa'i bsam pa dag pa'i sa śuddhādhyāśayabhūmiḥ,
  4. spyod pa sgrub pa'i sa caryāpratipattibhūmiḥ,
  5. nges pa'i sa niyatā bhūmiḥ,
  6. spyod pa nges pa'i sa niyatacaryābhūmiḥ,
  7. mthar thug par 'gro ba'i sa niṣṭhāgamanabhūmiḥ bo.bhū.189kha/253.
    sapta bhūmayaḥ — blo gros chen po sa bdun labyang chub kyi phyogs kyi chos rnam par dbye ba ngas byas so// saptasu mahāmate bhūmiṣu…bodhipākṣikadharmavibhāgaḥ kriyate mayā la.a.140ka/86.

{{#arraymap:sa bdun

|; |@@@ | | }}