sa bon

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa bon
# bījam i. vaṭādeḥ — wa Ta'i sa bon shin tu chung// vaṭasya bījamatyalpam pra.a.36kha/42; myu gu sa bon las skye aṅkuro jāyate bījād bo.a.35ka/9.115 ii. vāsanādeḥ — bag chags kyi sa bon ma 'gags pa'i phyir ni ma 'gags pa'o// vāsanābījānirodhādaniruddhāḥ la.a.72kha/20; rnam par shes pa'i sa bon vijñānabījam da.bhū.253ka/50; las kyi sa bon las karmabījāt a.ka.306ka/39.100 iii. bījākṣaram — k+ShaH ni gzhon nu ma ste gtso mo rnams kyi sa bon no// kṣaḥ kaumārīti nāyikānāṃ bījāni vi.pra.53kha/4.82; sngags kyi sa bon rnams mantrabījāni vi.pra.46kha/4.49; rang lha'i sa bon phyag mtshan ni// bījaiścihnaiḥ svadevasya he.ta.9ka/26 iv. = rgyu hetuḥ — sa bon ni rgyu yin no// bījaṃ punarhetuḥ abhi.sphu.159ka/887; rgyu dang byed po sa bon dang// heturnā kāraṇaṃ bījam a.ko.138kha/1.4.29; bījyate'nena bījam bīja rohaṇe nimittanāmāni a.vi.1.4.29
  1. = khu ba vīryam, śukram—de yi sa bon lci bas lhung gyur pa/ /lha yis bskyed las rdo steng dma' bar chags// tasya srutaṃ prasravaṇena vīryaṃ daivodayādaśmani sannatāgre a.ka.118kha/65.17; śukram — lus kyi dbye ba ni sa bon dang 'brel ba can te/ ngag gi dbye ba ni khrag dang 'brel ba can no// kāyabhedaḥ śukrasambandhī, vāgbhedo raktasambandhī vi.pra.227ka/2.16; sa bon bsdam par yang bya'o// śukrabandhaṃ ca kuryāt ma.mū.223ka/242.

{{#arraymap:sa bon

|; |@@@ | | }}