sa bon btab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa bon btab pa
bhū.kā.kṛ. bījamuptam — bdag gis de ring sa bon btab adyaivoptaṃ mayā bījam vi.va.158ka /1.46; bījamavaropitam — de ltar byang chub sems dpa' des de dag la phyi ma la ser sna'i dri ma bsal ba'i sa bon btab pa yin te evaṃ hi tena bodhisattvena yeṣāmāyatyāṃ mātsaryamalavinayāya bījamavaropitaṃ bhavati bo.bhū.67kha/87; bījaṃ prakīrṇam — sa chen po la sa bon btab pa tshogs pa dang phrad na skye bar 'gyur te mahāpṛthivyāṃ bījāni prakīrṇāni sāmagrīṃ labhamānāni virohanti a.sā.73kha/40; bījaṃ nyastam—khyod kyis sa bon btab nyastaṃ tvayā bījam a.śa.145ka/134.

{{#arraymap:sa bon btab pa

|; |@@@ | | }}