sa la gnas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa la gnas pa
vi. bhūsthaḥ — thams cad chu ni tshol byed tsA ta ka/ /skom par gyur kyang sa la gnas pa min// sarvo mṛgayati toyaṃ tṛṣito'pi na cātako bhūstham vi.pra.110ka/1, pṛ.5; bhuvanagataḥ — dur khrod sa la gnas pa zhes pa dur khrod kyi sar gnas pa citibhuvanagataṃ śmaśānabhūmigatam vi.pra.72kha/4.135; bhūmigataḥ — dur khrod kyi sar gnas pa śmaśānabhūmigatam vi.pra.72kha/4.135; kṣitisthitaḥ — lhar ni rnga yi sgra chen po/ /sar gnas rnams kyi rnar mi 'gro// śabdā mahānto divi dundubhīnāṃ kṣitisthiteṣu śravaṇaṃ na yānti ra.vi.124ka/103; bhūmau vartamānaḥ — rigs pa dang gzhung gis brtags pa'i sa la gnas shing rang gi lta ba nyes pa'i bag chags kyis ston yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti la.a.71ka/19.

{{#arraymap:sa la gnas pa

|; |@@@ | | }}