sa phyogs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa phyogs
# pṛthivīpradeśaḥ — gtsang zhing yid du 'ong ba'i sa phyogs su// caukṣe manojñe pṛthivīpradeśe śi.sa.190ka/188; rtswa sngon po yod pa'i sa phyogs su harite pṛthivīpradeśe vi.sū.50ka/63; sa'i phyogs mthon dman du 'dug pa rnams kyang mnyam par gnas par gyur pa utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ la.vi.43ka/57; bhūmipradeśaḥ — bkad sa rtsig tu rung ba'i sa phyogs dangrtogs shig parīkṣyatāṃ satrāgāraniveśanayogyo bhūmipradeśaḥ jā.mā.62kha/72; bhūpradeśaḥ — des sa phyogs gang du gom pa bor ba de dag kyang gtsang mar gyur te tato vapuṣmān yān yānapi bhūpradeśān gatvā krāmati, te te'sya medhyā bhavanti a.śa.172ka/159; bhūbhāgaḥ — ri mthon po'i phan tshun bsnol ba'i sa phyogs kyi ri sul na rma bya yod do zhes bya ba ni bsgrub par bya ba'o// parvatoparibhāgena tiryaṅnirgatena pracchādito bhūbhāgo nikuñjaḥ mayūra iti sādhyam nyā.ṭī.74ka/193; bhūmibhāgaḥ — sman gyi khyad par ro dang mthu dang rnam par smin pa'i yon tan rnam pa mang po dang ldan pa yod pa'i sa phyogs vividharasavīryavipākaguṇairbahubhiroṣadhiviśeṣaiḥ parigṛhītabhūmibhāge jā.mā.157ka/182; pradeśaḥ — des dben pa'i sa phyogs dmigs pa bum pa med pa bzhin du ghaṭābhāva iva tadviviktapradeśopalambhāt ta.pa.232ka/934; nags tshal sa phyogs vanapradeśāḥ bo.a.3kha/2.3; uddeśaḥ — dben pa'i nags kyi sa phyogs viviktakānanoddeśāḥ a.ka.28kha/3.108; deśaḥ — ji ltar sa phyogs mngon sum gyur/ /me nyid kyang ni dran bzhin pa'i// pratyakṣe'pi yathā deśe smaryamāṇe'pi pāvake ta.sa.56kha/545
  1. bhūmipakṣaḥ — des sa'i phyogs dang mi mthun pa'i phyogs la mkhas par bya'o// tena bhūmipakṣapratipakṣakuśalena ca bhavitavyam da.bhū.183kha/13.

{{#arraymap:sa phyogs

|; |@@@ | | }}