sa srung bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa srung bu
nā. airāvaṇaḥ
  1. indragajaḥ — bdag ni glang po che'i rgyal po sa srung gi bur gyur kyang ci ma rung aho batāhamairāvaṇo nāgarājaḥ syām abhi.bhā.233ka/784; irā hālā tatpradhānaṃ vanam irāvaṇam, tatra jātaḥ airāvaṇaḥ a.vi.1.1.47; glang po che sa bsrung gi bu airāvaṇahastiḥ ma.vyu.4770 (airāvaṇahastiḥ glang po che sa srung gi bu ma.vyu.74ka); airāvataḥ — glang po che sa srung gi bu lta bu dag airāvatasadṛśā hastinaḥ a.śa.240ka/220; sprin gyi glang po sa srung bu/ /mtsho skyes dang ni chu 'dzin glang// airāvato'bhramātaṅgairāvaṇābhramuvallabhāḥ a.ko.130kha/1.1.47; irā āpaḥ yatra vasanti sa irāvān sindhuḥ tatra jātaḥ airāvataḥ a.vi.1.1.47
  2. nāgaḥ ma.vyu.3354 (klu phal pa'i ming…airāvaṇaḥ sa srung gi bu ma.vyu.57kha).

{{#arraymap:sa srung bu

|; |@@@ | | }}