sa steng

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa steng
# = sa'i steng mahītalam — de ni sa steng 'di dag tu/ /tshul 'chal sdug bsngal skye 'gyur te// duḥśīlo duḥkhitaścāpi jāyate'sau mahītale ma.mū.183ka/113; kṣititalam — sa'i steng na rgyan gyur pa kṣititalatilakabhūtam jā.mā.30kha/36; bhūtalam — gnas med rten pa med bzhin du/ /sa yi steng bzhin de dag spyod// apratiṣṭhamanālambyaṃ carate bhūtale yathā la.a.181kha/148; bhuvitalam — klu mo dag kyang 'o ma'i zas can rab mchog sa'i steng du kṣīrāśā nāginī syāt pravarabhuvitale vi.pra.166ka/3.146; dharaṇītalam — sa steng dpal dharaṇītalaśrīḥ ma.vyu.3423 (58kha); bhūḥ — de tshe tshogs kyi rgyal srid rgyud/ /de tshe sa steng byed par 'gyur// gaṇarājyaṃ tadā tantre bhaviṣyati sadā bhuvi ma.mū.318kha/498; bhūmiḥ — sa stengs 'di dag kos g.yogs su/ /de snyed ko bas ga la lang// bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati bo.a.10kha/5.13; pṛthvī — tsher ma la sogs pa'i gnod pa bsrung ba'i don du sa stengs g.yogs par ni rigs na/ de ni mi nus te kaṇṭakādyupaghātarakṣaṇārthaṃ pṛthvī chādayitumucitā na caitacchakyam bo.pa.90kha/53; medinī — de bzhin ni sa stengs ko bas g.yogs pa lta bur ro// tadvat medinīcarmacchādanavat bo.pa.90kha/54
  1. lokaḥ, bhūlokaḥ — de lta mod kyi sa stengs na/ /don chen gyis ni nye bar gnas// evaṃ ca mahatā'rthena lokeṣu pratyupasthitaḥ ra.vi.123ka/101; martyaḥ — mtho ris dang sa 'og dang sa stengs kyi bdag nyid kyi 'jig rten gsum na gnas pa rnams dang yang ma yin no// nāpi svargapātālamartyātmakalokatrayasthānām ta.pa.270ka/1008.

{{#arraymap:sa steng

|; |@@@ | | }}