sa yongs su sbyong ba'i chos

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa yongs su sbyong ba'i chos
pā. bhūmipariśodhakā dharmāḥ — de ltar de'i sa yongs su sbyong ba'i chos (bcu 'di dag )…yongs su skyes pa yin no// evaṃ hyasyeme daśa bhūmipariśodhakā dharmā ājātā bhavanti da.bhū.182ka/12; dra.sa yongs su sbyong ba'i chos bcu daśa bhūmipariśodhakā dharmāḥ —
  1. dad pa śraddhā,
  2. snying rje karuṇā,
  3. byams pa maitrī,
  4. gtong ba tyāgaḥ,
  5. skyo ba med pa khedasahiṣṇutā,
  6. gtsug lag shes pa śāstrajñatā,
  7. 'jig rten shes pa lokajñatā,
  8. khrel yod cing ngo tsha shes pa hryapatrāpyam,
  9. dga' ba'i stobs kyi shugs dhṛtibalādhānam,
  10. de bzhin gshegs pa mchod cing rim gror bya ba tathāgatapūjopasthānam da.bhū.182ka/12.

{{#arraymap:sa yongs su sbyong ba'i chos

|; |@@@ | | }}