sangs rgyas sras

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sangs rgyas sras
= byang chub sems dpa' buddhaputraḥ, bodhisattvaḥ — dam pa'i chos kyi tshul la ni sangs rgyas rnams kho na dang sangs rgyas kyi sras rnams tshad ma yin no// saddharmanītau tu punarbuddhā eva pramāṇam, buddhaputrāśca abhi.bhā.81kha/1187; buddhasutaḥ — de dag rtag tu sangs rgyas dang/ /sangs rgyas sras dang phrad gyur cig// buddhabuddhasutairnityaṃ labhantāṃ te samāgamam bo.a.39ka/10.38; buddhātmajaḥ — sangs rgyas sras de kun gyi bla na 'dug pa yon tan gter du shes par bya// sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmajaḥ sū.a.254ka/173.

{{#arraymap:sangs rgyas sras

|; |@@@ | | }}