sbal pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbal pa
* saṃ. maṇḍūkaḥ — sbal pa'i zhag gis mig byugs pas gdung ma sbrul gyi ngo bor mthong ste maṇḍūkavasayā'ktacakṣuṣo vaṃśānuragarūpeṇa vīkṣante ta.pa.139kha/730; maṇḍati śobhate taḍāgādau maṇḍūkaḥ maḍi bhūṣāyām a.vi.1.12.24; bhekaḥ — kapibhekau plavaṅgamau a.ko.227kha/3.3.138; darduraḥ — 'di rnams kyi gdan rnams nisbal pa'i pags pa dang āsāmāsanāni…darduracarma vi.pra.162ka/3.126; plavagaḥ śrī.ko.174ka; kokaḥ śrī.ko.164ka;

{{#arraymap:sbal pa

|; |@@@ | | }}