sbas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbas pa
* bhū.kā.kṛ. guptaḥ — sbas pa yi ni sems dang nor/ /skye bo su yi su yis shes// guptaṃ cittaṃ ca vittaṃ ca jano jānāti kasya kaḥ a.ka.263ka/31.42; gopyata iti gopāyitam, guptaṃ ca gupū rakṣaṇe a.vi.3.1. 106; gūḍhaḥ — slar yang rgyan ni rab bzung ma/ /pad mo'i rtsa la myur bar ni/ /byon zhes sdang ba sbas pa yis/ /grogs mo de ni rnam par springs// visasarja mṛṇālāya punarāttaprasādhanā sā sakhīṃ gūḍhavidveṣāṃ tūrṇamāgamyatāmiti a.ka.10ka/50.100; vinigūḍhaḥ — rje'i slad du 'tshal ba la/ sha dang khrag'di dag sngon bdag cag gang gis sbas te ma phul na kena vā'smākaṃ svāmyarthe viniyojyamānāni vinigūḍhapūrvāṇi māṃsaśoṇitāni jā.mā.41kha/48; vinihitaḥ — brtag pa'i phyir ni bdag gis 'dir/ /pad ma'i rtsa ba sbas pa yin// mayā vinihitānyasmātparīkṣārthaṃ bisāni vaḥ jā.mā.103kha/120; saṃvṛtaḥ ma.vyu.7143 (101kha); pracchannaḥ — sdang bas gzings la sbas pa yi/ /bug pa bya bar rab tu brtsams// dveṣātpravahaṇe chidraṃ pracchannaṃ kartumudyayau a.ka.6ka/50.54; gopitaḥ — sna tshogs gtso bos sbas te byis pa rnams la dbang po gnyis kyi bde ba rab tu bstan to// gopitaṃ viśvabhartrā dvīndriyasukhaṃ pratipāditaṃ bālānām vi.pra.88ka/4.234; nikhātaḥ — bdag gi khang pa'i zur mtha' na/ /gser gyi snod ni sbas nas yod/ /de ni phyung la sdig pa dag/ /yongs su gtong ba'i bya ba sgrubs// asti me gṛhakoṇānte nikhātaṃ hemabhājanam taduddhṛtya parityaktapāpavṛttirvidhīyatām a.ka.169ka/19.62;

{{#arraymap:sbas pa

|; |@@@ | | }}