sbom po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbom po
vi. sthūlaḥ, o lā — bdag sbom mo/ /bdag skem mo// sthūlo'ham, ahaṃ kṛśaḥ abhi.bhā.93kha/1226; sbom zhing thung la yan lag brtan ldan shin tu sra ba'i yul dang skra ni sbom pa glang chen ma zhes pa ste spyan ma'o// sthūlā kharvā dṛḍhāṅgī sukaṭhinaviṣayā hastinī sthūlakeśeti locanā vi.pra.165kha/3.142; so shing…/shin tu phra min sbom pa min// dantakāṣṭham…nātikṛśaṃ nātisthūlam sa.du.127ka/232; nyes pa sbom po sthūlātyayaḥ vi.sū.8kha/9; sthūlayate sthūlam sthūla paribṛṃhaṇe a.vi.3.1.61; pīvaraḥ — wa Ta'i sa bon shin tu chung/ /de yi 'bras bu shin tu rtsom (?sbom)// vaṭasya bījamatyalpaṃ tatkāryamatipīvaram pra.a.36kha/42; pṛthuḥ — rked pa phra zhing ro smad sbom/ /mchu dmar mig ni dkar ba min/ /lte ba dma' zhing nu ma mtho/ /bud med lus kyis su ma bcom// tanumadhyaṃ pṛthuśroṇi raktauṣṭhamasitekṣaṇam natanābhi vapuḥ strīṇāṃ kaṃ na hantyunnatastanam kā.ā.333ka/2.333; 'dod pa ro ldan kho na srid pa ni/ /'dab brgya'i rtsa ba sbom po nyid du nges// sarasaṃ pṛthumūlameva mene śataśākhasya manobhavaṃ bhavasya a.ka.117ka/64.337; bṛhat — 'dir spu phra mo dang spu sbom po ni tshes gcig dang gnyis pa'o// atra sūkṣmalomabṛhallomapratipat, dvitīyā vi.pra.234ka/2.34.

{{#arraymap:sbom po

|; |@@@ | | }}