sbram chen
Jump to navigation
Jump to search
- sbram chen
- ajagaraḥ, sarpaviśeṣaḥ — sdang med ces pa sangs rgyas kyi/ /rig pa bzlas pas sbram chen ni/ /'jigs rung de dang gzi brjid che/ /gzhan gyis kyang ni 'jigs mi 'gyur// tasmādajagarād ghorādanyato vā mahaujasaḥ avairākhyāṃ buddhavidyāṃ japato na bhavedbhayam a.ka.60ka/6.82; dra.— de na sbrul ni sbram chen dag/ /zangs mig ces pa bzod dka' ba// mahānajagarastatra tāmrākṣo nāma duḥsahaḥ a.ka.60ka/6.79.