sbran

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbran
* kri. (sbron ityasyā bhavi., bhūta.)
  1. śabdāpayiṣyati—bran gyis bsams pa/ skyong bas ded dpon sbran grang snyam mo// dāsakaḥ saṃlakṣayati—pālakaḥ sārthavāhaṃ śabdāpayiṣyati vi.va.255ka/2.157
  2. nivedayāmāsa — de nas des don de tshangs pa mtshungs par spyod pa rnams la sbran to// atha sa tamarthaṃ sabrahmacāribhyo nivedayāmāsa jā.mā.6kha/6; codayati sma — dpa' bo rnams kyang sbran śūrāṃścodayati sma la.vi.97ka/139
  3. sañcodayet — 'di dag la sbran to snyam du de ltar bsams nas yannūnamahametān sañcodayeyamiti pratisaṃkhyāya sa.pu.29kha/52
  4. ārocayati — de nas de dga' ches nas khyim thab la sbran pa sā āttamanāttamanāḥ svāmina ārocayati a.śa.9ka/7;

{{#arraymap:sbran

|; |@@@ | | }}