sbran pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbran pa
* bhū.kā.kṛ. ārocitaḥ — gzhon nu khyod la don 'di lha'am mi'am su zhig gis sbran kena te kumāra ayamartha ārocito devena vā manuṣyeṇa vā ga.vyū.244kha/327; niveditaḥ — de nas btsun mo de dag la 'khor rnams kyis rgyal po gshegs par sbran pa dang atha tā devyaḥ parijananiveditābhyāgamanamālokya rājānaṃ jā.mā.168ka/194; smāritaḥ — des slob kyis sbran mi bdag gis/ /dge slong bcings pa dag las bkrol/ mumoca bandhanādbhikṣuṃ tacchiṣyasmārito nṛpaḥ a.ka.283kha/105.24;

{{#arraymap:sbran pa

|; |@@@ | | }}