sbrang ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbrang ma
madhukaraḥ—sbrang rtsi don gnyer mis/ /sbrang ma de dag bsal te naro madhvarthī vinihatya tānmadhukarān ra.vi. 107ka/61; bhramaraḥ — de yi sgrib pa sbrang ma dang 'dra ba// tadāvṛtīnāṃ bhramaropamānām ra.vi.107ka/61; makṣikā — gong bu gcig dngos nyid yin na/ /sbrang ma'i rkang pa g.yogs tsam gyis/ /de dag thams cad g.yogs par ni/ /'gyur te dbye ba med phyir ro// sthūlasyaikasvabhāvatve makṣikāpadamātrataḥ pidhāne pihitaṃ sarvamāsajyetāvibhāgataḥ ta.sa.23ka/246; kṣudrā (o draḥ?) — nyon mongs pa ni srog chags sbrang ma dang 'dra kṣudraprāṇakasadṛśāḥ kleśāḥ ra.vyā.107ka/61.

{{#arraymap:sbrang ma

|; |@@@ | | }}