sbrang rtsi

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbrang rtsi
* saṃ. madhu — bung bas me tog sbrang rtsi bzhin/ /chos kyi don tsam blangs nas ni// dharmārthamātramādāya bhṛṅgavat kusumānmadhu bo.a.24ka/8.16; de bzhin lus can la yod zag pa med pa'i shes pa sbrang ma'i rtsi dang 'dra// anāsravaṃ madhunibhaṃ jñānaṃ tathā dehiṣu ra.vi.107ka/61; kṣaudram — de bzhin gshegs pa'i snying po ni sbrang rtsi lta bu ste kṣaudravattathāgatadhātuḥ ra.vi.107ka/61; mākṣikam ma. vyu.5725 (83kha);
  • nā. madhuḥ, rākṣasaḥ — sbrang rtsi'i bu mādhavaḥ a.ko.128kha/1.1.18.

{{#arraymap:sbrang rtsi

|; |@@@ | | }}