sbrul nag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbrul nag
kṛṣṇasarpaḥ — gang zhig zla ba mdzes pa'i lus la skyon gyi thig le nag po dang/ /gang zhig ma rungs rnam pa'i sbrul nag nor bu 'od zer ral can 'dzin// kāntaḥ kāye vahati malinaṃ doṣabinduṃ yadinduḥ krūrākāraḥ kiraṇajaṭilaṃ yanmaṇiṃ kṛṣṇasarpaḥ a.ka.4kha/50.34; de na sman chen dung gi lte/ /sbrul ni nag pos dkris gyur pa// kṛṣṇasarpāvṛtā yatra śaṅkhanābhirmahauṣadhiḥ a.ka.59kha/6.72; kṛṣṇāhiḥ — de dag gi gtso mig dmar ni/ /sbrul nag phyogs dang bcas pa bzhin/ /ngan mkhas dag gi phrang dog las/ /mdun sa dag ni 'jig par byas// raktākṣapramukhasteṣāṃ mātsaryātkṣudrapaṇḍitaḥ sapakṣa iva kṛṣṇāhiścakitaḥ purataḥ sadaḥ a.ka.189kha/21.59.

{{#arraymap:sbrul nag

|; |@@@ | | }}