sbubs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbubs
# nālī — de mid pa'i sbubs su zhugs par 'gyur la sa tasmin samaye kaṇṭhanālīpraluṭhitaśca bhavati śrā.bhū.30ka/75; nāḍī — sbubs su ma 'ongs pa la'o// anāḍīgatasya vi.sū.18kha/21; bilam — mgrin pa'i sbubs kyi nam mkha' ni/ /nyams pas dbyangs ni tha dad 'gyur// galabile hyākāśa upahate svarabhedasya sambhavaḥ pra.a.195ka/550; śuṣiram — gal te lus kyang sbubs yod pa yin la yadi hi kāyaḥ śuṣiro bhavati abhi.bhā.11kha/901; antaram — smyug ma'i sbubs dang pad ma dag la gnas 'cha' ba// vaṃśāntarāmburuhamadhyakṛtādhivāsa vi.va.215ka/1.91
  1. kośaḥ, padmādeḥ kośaḥ — nyon mongs pa ni pad+ma ngan pa'i sbubs dang 'dra la kutsitapadmakośasadṛśāḥ kleśāḥ ra.vyā.106kha/60; nyon mongs pa ni shun pa'i sbubs dang 'dra la tvakkośasadṛśāḥ kleśāḥ ra.vyā.107kha/63; de yang sgo nga'i sbugs nas byung nas zhag grangs mang po ni ma lon sa katipayarātrodbhinnāṇḍakośaḥ jā.mā.89ka/102
  2. = sgo nga peśī, aṇḍam — peśī kośo dvihīne'ṇḍam a. ko.169ka/2.5.37; piṃśatīti peśī athavā peśayati garbhamiti peśī piśa avayave a.vi.2.5.37.

{{#arraymap:sbubs

|; |@@@ | | }}