sbyang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbyang ba
* saṃ.
  1. śodhanam — dang po nyid du sems sbyang ba nyid kyi spyod paspyad par bya'o// prathamataḥ cittaśodhanameva ācāramācaret bo.pa.105kha/75; sbyang ba'i sngags śodhanamantraḥ vi.pra.104ka/3.35; viśodhanam — lus kyi dag pa gang zhe na/ /sdig dang nyon mongs rnams sbyang yin// ātmabhāvasya kā śuddhiḥ pāpakleśaviśodhanam śi.sa.89kha/89; sbyang ba'i sngags viśodhanamantraḥ vi. pra.114ka/3.35; śuddhiḥ — 'di ni sems sbyang bar 'dod pas shes rab kyi pha rol tu phyin pa bsgom par bya ba mdor bsdus pa ste iyaṃ samāsataḥ prajñāpāramitā cittaśuddhyarthinā bhāvayitavyā śi.sa.146kha/140
  2. pariśodhanam — kha dog sbyang ba dang nyams stobs pa'ang rab tu shes so// varṇapariśodhanaṃ balasañjananaṃ prajānāmi ga.vyū.20ka/117
  3. dhāvanam — bshang ba dang gci ba'i skyabs dag sbyang ngo// dhāvanaṃ prasrāvoccārakuṭyāḥ vi.sū.87kha/105
  4. saṃskāraḥ — de skyes pa'i las bya ba la sogs pas sbyang ba rim bzhin du byas shing bangon par mtho bar skyes pa na sa kṛtasaṃskārakramo jātakarmādibhirabhivardhamānaḥ jā.mā.3ka/1
  5. satkriyā — bdag gi ma ni chom rkun gyis/ /bsad ces skad cher rab smra zhing/ /snga dro de yis ma yi ni/ /lus la sogs pa sbyang ba byas// hatā me jananī caurairiti tārapralāpavān prabhāte vidadhe mātuḥ sa śarīrādisatkriyām a.ka.194kha/82.28;

{{#arraymap:sbyang ba

|; |@@@ | | }}