sbyangs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbyangs pa
* bhū.kā.kṛ. dhutaḥ — dge sbyong gi rgyan gang zhe na/ 'di ltar 'di na la la dad pa dang ldan pa dangsbyangs pa'i yon tan dang ldan pa dangyin no// śramaṇālaṅkāraḥ katamaḥ tadyathaikatyaḥ śrāddho bhavati… dhutaguṇasamanvāgataḥ śrā.bhū.62kha/155; dhūtaḥ — rnam par grol ba'i lam las sbyangs pa'i yon tan bstan pa zhes bya ba vimuktimārge dhūtaguṇanirdeśanāma ka.ta.4143; uttaptaḥ — dge ba'i chos byang chub kyi phyogs sbyangs pa dang mi g.yo ba dang shin tu rnam par dag pa rnams dang ldan pa yin no// uttaptairacalaiḥ suviśuddhairbodhipakṣyaiḥ kuśalairdharmaiḥ samanvāgato bhavati bo.bhū.52ka/61; śodhitaḥ — sbyangs pa'i gzhi la lhag ma rjes su bsgrub bo// śodhite vastuni sā (?śe)ṣānuṣṭhānam vi.sū.86kha/104; nirṇiktaṃ śodhitaṃ mṛṣṭaṃ niḥśodhyamanavaskaram a.ko.210ka/3.1. 56; śodhyata iti śodhitam śudha śauce a.vi.3.1. 56; viśodhitaḥ — de ltar mtho ris lam sbyangs na/ /'chi bas ci phyir bdag ni 'jigs par 'gyur// viśodhitasvargapatho'hamevaṃ mṛtyoḥ kimarthaṃ bhayamabhyupeyām jā.mā.196ka/228; sudhautaḥ — gser sbyangs btso ma byi dor byas pa ltar/ /'od chags 'bar ba sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān bo.a.4ka/2.14; sbyangs pa ni bul tog dang skyu ru ra dang lan tshwa la sogs pas phyi'i dri ma bkrus pa'o// sudhautaṃ kṣārāmlalavaṇādiprakṣālitabahirmalam bo.pa.61kha/26; kalitaḥ — pi p+pa la skyes zhes bya ba/ /byis pa pad ma'i mig can de/ /rig dang sgyu rtsal blo sbyangs shing/ /dpal dang lhan cig rnam par rgyas// sa pippalāyano nāma bālaḥ kamalalocanaḥ vidyākalākalitadhīrvyavardhata saha śriyā a.ka.83ka/63.5;
  • saṃ.
  1. uttapanā — sems pa'i chos can sbyangs pa las gyur pa'i rigs gang yin pa de las yongs su nyams par 'gyur ba yasmād yo'pi cetanādharmā uttapanāgatastasmāt gotrāt parihīyate abhi.sphu.209kha/993; uttāpanā — yongs su nyams pa'i chos can dgra bcom pa nyid kyi gnas skabs na dbang po sbyangs pas rtogs pa'i skal ba can nyid du gyur pa parihāṇadharmā arhattvāvasthāyāmindriyottāpanayā prativedhabhavyatāprāptaḥ abhi.sphu.217ka/994
  2. = sbyangs pa nyid uttaptatā — rnam par dag pa ni sbyangs pa dang mi g.yo ba dang shin tu rnam par dag par rig par bya ste viśuddhiruttaptatā acalatā suviśuddhatā ca veditavyā bo.bhū.122ka/157.

{{#arraymap:sbyangs pa

|; |@@@ | | }}