sbyong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbyong ba
* kri. (varta.; saka.; sbyang ba bhavi., sbyangs pa bhūta, sbyongs vidhau) viśodhayati — de bzhin gshegs pa yang sems can rnams kyi rang gi sems snang ba'i rgyud rim gyis rnam par sbyong ste tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati la.a.76kha/25;
  • saṃ.
  1. śuddhiḥ — nor bu mkhan mkhas pa nor bu sbyong ba'i tshul legs par shes pa maṇikāro maṇiśuddhisuvidhijñaḥ ra.vyā.76kha/5; śodhanam — chos kyi sku ni sbyong ba 'o// dharmakāyasya śodhanam ra.vi.117ka/83; he.ta.27kha/92; viśodhanam — 'phags pa 'jam dpal gyi mtshan yang dag par brjod pa'i sdig pa sbyong ba'i sbyin sreg gi cho ga zhes bya ba āryamañjuśrīnāmasaṅgītisarvapāpaviśodhanahomavidhināma ka.ta.2576; śodhanā lo.ko.1751; vimalanā ma.vyu.7543 (107ka)
  2. uttāpanam — slob pa sbyong ba'i grol ba la/ /shes pa drug dang bdun 'thob bam// śaikṣottāpanamuktau vā ṣaṭsaptajñānabhāvanā abhi.ko.22kha/7. 24; dbang po rnams sbyong ba zhes bya ba ni chen po thob par byed pa ste/ rno bar byed ces bya ba'i tha tshig go// indriyottāpanaṃ punaradhimātratānayanaṃ tīkṣṇakaraṇamityarthaḥ abhi.sa.bhā.88kha/121
  3. abhyāsaḥ — gzhan ni bstan bcos sbyong bas ngal// paraḥ śāstrābhyāsāyastaḥ pra.a.128ka/137;

{{#arraymap:sbyong ba

|; |@@@ | | }}