sbyor

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbyor
* kri. (varta., vidhau; saka.; sbyar bhavi., bhūta.)
  1. i. yojayati — 'ba' zhig cung zad sbyor ba ni yod pa ma yin te naiva tu kaścit kañcidyojayati ta.pa.3kha/452; niyojayati — tshul khrims de nyid la ni rtag tu sems can sbyor// tatraiva śīli sada sattva niyojayanti rā.pa.233kha/127; yujyate — de dag zhi bya thob bya'i phyir/ /blo ldan bden pa rnams la sbyor// śamāya prāptaye teṣāṃ dhīmān satyeṣu yujyate sū.a.223kha/132; upayujyate — sgra rnams don dang lhan cig 'brel pa med pa'i phyir re zhig dngos su sbyor ba ma yin la śabdānāmarthena saha sambandhābhāvānna tāvat sākṣādupayujyate ta.pa.32ka/512; yuñjate — rgyal ba kun mkhyen bsgrub pa la/ /shA kya'i slob ma khros nas ni/ /sun dbyung gang dag bstan pa ste/ /de dag rgyal ba pa yis sbyor// dūṣaṇāni sasaṃrambhāḥ sarvajñajinasādhane śākyā yānyeva jalpanti jaināstānyeva yuñjate ta.sa.115ka/996; yojyate — gzhan du gtogs pa'i spyi ni shes pa gzhan la sbyor ba ni ma yin te na hyanyagataṃ sāmānyamanyatra yojyate jñāne ta.pa.99ka/648; abhisambadhyate ma.vyu.6583; niveśyate — nam mkha'i me tog la sogs pa gtan med pa la 'ga' zhig gis byed pa po la sogs pa'i tshig sbyor ba gaganakusumādāvatyantābhāve kenacit kārakādipadaṃ niveśyate ta.pa.198ka/113; yogo bhavati — yid du 'ong ba'i 'bras bu la sbyor bas iṣṭena phalena yogo bhavati abhi.bhā.62kha/1115 ii. badhnāti — zhes pa brjid dang ldan pa'i tshig/ /tshigs bcad la yang shar pa sbyor// iti padye'pi paurastyā badhnantyojasvinīrgiraḥ kā.ā.321ka/1.83; badhyate — gsal phyir gzhan dag phal cher ni/ /brjod par dka' ba dag kyang sbyor// dīptamityaparairbhūmnā kṛcchrodyamapi badhyate kā.ā.320kha/1.72 iii. cumbati — bung ba ji ltar 'dod pa bzhin/ pad ma rgyas la sbrang rtsi 'thungs/ /dri zhim rgyas pa ma yin yang/ /me tog kha ma bye sbyor ltos// piban madhu yathākāmaṃ bhramaraḥ phullapaṅkaje apyasannaddhasaurabhyaṃ paśya cumbati kuḍmalam kā.ā.329ka/2.203
  2. yojayet — sngags 'di bzlas brjod bgyis nas khrus kyi zhi bar sbyor ro// anena mantrajāpena snānaśāntiṃ yojayet su.pra. 29ka/56; niyojayet — sangs rgyas tshul khrims bla na med la sems can rnams kyang sbyor// anuttare ca buddhaśīli satva tāṃ (?le sattvāñca) niyojayet rā.pa.232kha/126;

{{#arraymap:sbyor

|; |@@@ | | }}