sde

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sde
*saṃ.
  1. vargaḥ — ka sde kavargaḥ vi.pra.161kha/1.8; dgra'i sde/ /gang gis kun tu brlag byas pa// yaścakre śatruvargasya saṃkṣayam a.ka.287kha/106.23; nikāyaḥ — ltung ba sde lnga'i dge ba dang mi dge ba'i 'bras bu brtag pa'i mdo pañcāpattinikāyaśubhāśubhaphalaparīkṣāsūtram ka.ta.304
  2. sainyam — de tshe rang nyid mang po'i sde/ /g.yul ni rab tu 'gyed du 'ong// tadā vipulasainyena svayaṃ yoddhuṃ samāyayau a.ka.27ka/3.93; senā — bdud kyi sde mārasenā a.sā.391ka/221; vāhinī — mdud kyi sde ni pham byas nas// jitvā mārasya vāhinīm abhi.sa.bhā.106ka/143; anīkaḥ, o kam — bdud kyi sde mārānīkaiḥ bo.bhū.41ka/52; camūḥ — rlung gis ri yi 'khri shing bzhin/ /gzhan gyi sde ni dpa' bas bcom// parāgatarurājīva vātairdhvastā bhaṭaiścamūḥ kā.ā.335kha/3.27
  3. senaḥ — blon po chen po bden pa'i sde mahāmātyaḥ satyasenaḥ a.ka.39ka/4.29
  4. sainikaḥ — de bzhin rtag myos zhes pa'i lha/ /khro bas sdom byed sde rnams dang// sadāmattāstathā devāḥ krodhottambhitasainikāḥ a.ka.42kha/4.73;

{{#arraymap:sde

|; |@@@ | | }}