sde dpon

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sde dpon
*saṃ.
  1. yūthapatiḥ — spre'u'i sde dpon markaṭayūthapatiḥ vi.va.123ka/1.12; nāyakaḥ ma.vyu.3698
  2. = dmag dpon senāpatiḥ — sde dponbzhin bzangs zhes bya ba zhig kyang yod par gyur te sumukho nāma senāpatirbabhūva jā.mā.115kha/135; sainyapatiḥ — de skad sde dpon gyis smras tshe/ /dmod pas bzung ba'i dpung tshogs la/ /mdun du sa bdag gis bltas nas// ityukte sainyapatinā śāpastabdhāmanīkinīm dṛṣṭvāgre…bhūpatiḥ a.ka.42ka/4.65;
  • nā. = gdong drug senānīḥ, kārttikeyaḥ — kārttikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ pārvatīnandanaḥ skandaḥ senānīragnibhūrguhaḥ …krauñcadāraṇaḥ a.ko.1.1.40; senāṃ nayatīti senānīḥ ṇīñ prāpaṇe a.vi.1.1.40.

{{#arraymap:sde dpon

|; |@@@ | | }}