sdod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sdod pa
*saṃ.
  1. = gnas pa sthitiḥ — rang gi gnas su sdod pa svapade sthitiḥ a.ka.180ka/20.54; nang zhugs nyid ni phyi rol thong/…/brel bas yun ring mi sdod pa// praviśyeva viniryāti…vyagratvādacirasthitiḥ a.ka.8kha/50.81; viśrāmaḥ — nyin mtshan sdod pa yod med par/ tshe 'di rtag tu god (rgud )'gyur zhing// rātrindivamaviśrāmamāyuṣo vardhate vyayaḥ bo.a.5kha/2.40; pratīkṣā—rim pa la sdod na ni sgra nges par dus gzhan du gnas par khas blangs par 'gyur ro// (?) kramapratīkṣāyāṃ kathaṃ kālāntarasthāyī śabdo'bhyupagataḥ syāt ta.pa.152ka/757
  2. = 'gor ba kṣepaḥ — nus pa'i rgyu ni yod byung na/ /de dag sdod par gang gis byas// samarthahetusadbhāve kṣepasteṣāṃ hi kiṃkṛtaḥ ta.sa.16ka/183; 'gor ba zhes bya ba ni sdod pa'o// kṣepa iti parivilambaḥ ta.pa.234ka/183; vilambaḥ la.a.
  3. saṃsthānam — catuṣpathe sanniveśe ca saṃsthānam a.ko.3.3.124;

{{#arraymap:sdod pa

|; |@@@ | | }}