sdom pa'i tshul khrims

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sdom pa'i tshul khrims
pā. saṃvaraśīlam, śīlabhedaḥ — tshul khrims rnam pa gsum ni/ sdom pa'i tshul khrims dang dge ba'i chos sdud pa'i tshul khrims dang sems can don byed pa'i tshul khrims te trividhaṃ śīlam—saṃvaraśīlam, kuśaladharmasaṃgrāhakaśīlam, sattvārthakriyāśīlaṃ ca sū. bhā.204ka/106; de la yang dag par blangs pa'i tshul khrims ni gang gis byang chub sems dpa'i tshul khrims rnam pa gsum po sdom pa'i tshul khrigs dang dge ba chos sdud pa'i tshul khrims dang sems can gyi don byed pa'i tshul khrims yang dag par blang bar byas pa yin no// tatra samāttaṃ śīlaṃ yena trividhamapi bodhisattvaśīlasaṃvarasamādānaṃ kṛtaṃ bhavati saṃvaraśīlasya kuśala(dharma)saṃgrāhaka(śīlasya) sattvārthakriyāśīlasya ca bo.bhū.99ka/126.

{{#arraymap:sdom pa'i tshul khrims

|; |@@@ | | }}