sdong po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sdong po
# skandhaḥ — rtsa ba dang sdong po dang yal ga dang lo ma dang me tog dang 'bras bu'i gnas skabs pa'i snying rje'i shing mūlaskandhaśākhāpatrapuṣpaphalāvasthaḥ karuṇāvṛkṣaḥ sū.bhā.216ka/122; stambhaḥ — chu shing sdong po kadalīstambhaḥ bo.a.33kha/9.75; chu shing la gcod pa bzhin du sdong po de dum bu dum bur gcad par brtsams te tān stambhān kadalīcchedena khaṇḍaṃ khaṇḍaṃ chettumārabdhaḥ vi.va.218ka/1.95; kāṇḍaḥ — dge ba'i sdong po zhes bya ba'i rab tu byed pa kalyāṇakāṇḍanāmaprakaraṇam ka. ta.4080; gulmaḥ — 'phags pa sdong po rgyan gyi mchog ces bya ba'i gzungs āryagulmālaṅkārāgranāmadhāraṇī ka. ta.1066; gapraḍaḥ — de ltar yang sdong po bkod pa las tathā ca āryagaṇḍavyūhasūtre bo.pa.50kha/11; stambaḥ — sa lu'i sdong po śālistambaḥ a.ka.349ka/46.27; dapraḍaḥ — shing dpag bsamgser gyi sdong po dang dngul gyi lo ma dang kalpavṛkṣāṇi…suvarṇadaṇḍāni rūpyapatrāṇi kā.vyū.203kha/261; parighaḥ — dpung pa gser gyi sdong po lta bur rgyas// kanakaparighapīnalambabāhuḥ jā.mā.38kha/45; sthāṇuḥ — ji ltar sdong po med na skyes bur 'khrul pa bzhin no// yathā asati sthāṇau puruṣabhrāntiḥ śi.sa.146kha/140
  1. = ljon shing vṛkṣaḥ — de bzhin du 'jig rten gyi khams tshul du bya ba rnams dang'jig rten gyi khams sdong po dang evaṃ lokadhātunayeṣu…lokadhātuvṛkṣeṣu ga.vyū.229ka/307; drumaḥ — sdong po rtsa ba nas bcad pa bzhin du mūlanikṛtta iva drumaḥ a.śa.3ka/2; pādapaḥ — de na sdong po de la bltas pa na// ullokayan pādapameva tatra sa.pu.23ka/39; vanaspatiḥ — nor bu dang gser gyi shing lo ma dang yal ga dang lcug ma bcas pa'i sdong po dang maṇisuvarṇaśākhālatābaddhavanaspatiḥ sa. du.121/120; druḥ mi.ko.148ka;

{{#arraymap:sdong po

|; |@@@ | | }}