sdud pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sdud pa
*kri. (varta.; saka.; bsdu ba bhavi., bsdus pa bhūta., sdus vidhau) abhisaṃkṣipati — ri'i rgyal po gangs kyang rdul phra rab tsam du sdud la himavantamapi parvatarājaṃ paramāṇumātramabhisaṃkṣipati bo.bhū.33kha/42; saṃkṣipyate — mkhan po ci'i slad du khyim gyi so nam dag sdud upādhyāya kasyārthe gṛhavyākulikā saṃkṣipyate vi.va.17kha/2.83; rohayati — gsang ba'i pad+ma de las chu yis sdud do// guhyakamalād rohatyambu vi.pra.223kha/2.4; saṃdadhāti— sems can gyi khams ji snyed yod pa de dag thams cad 'jig rten gyi khams gcig tu sdud de yaḥ sattvadhātustamekasyāṃ lokadhātau saṃdadhāti da.bhū.270ka/61;
  • saṃ.
  1. saṃkṣepaḥ i. saṃgrahaḥ—de dag de dang der rnam par 'thor ba rnams gcig tu sdud pa ni don bsdus pa ste teṣāmitastato viprakīrṇānāmekatra hi saṃkṣepaḥ saṃgrahaḥ ta.pa.146kha/20; saṃgrahaḥ — chos kyi mchog sdud pa ni theg pa chen po'i chos srung ba ste uttamadharmasaṃgraho mahāyānadharmarakṣā sū.bhā.148kha/30; saṃgrahaṇam — yongs su smin par bya ba'i thabsrnam pa nyi shu rtsa bdun du rig par bya ste/ khams brtas pa dangsdud pa dang paripākopāyaḥ… saptaviṃśatividho veditavyaḥ dhātupuṣṭyā…saṃgrahaṇataḥ bo.bhū.43kha/56; saṃgrahakaraṇam — las gang yin zhe na/ chos kyi mchog sdud pa ste/ 'dis ni de dag yongs su bstan to// yatkarma cottamadharmasaṃgrahakaraṇāttadetena paridīpitam sū.bhā.149ka/30; sañcayaḥ — 'phags pa shes rab kyi pha rol tu phyin pa sdud pa tshigs su bcad pa āryaprajñāpāramitāsañcayagāthā ka.ta.13; samuccayaḥ — de bzhin zhes bya ba ni sdud pa'o// tatheti samuccaye ta.pa.213ka/896; samāhāraḥ — grong khyer drug ces bya ba yangde rnams la sdud pa lta ga la yod ṣaṇṇagarīti ca…kutasteṣāṃ samāhāraḥ pra.vṛ.282ka/23; upasaṃhāraḥ — thams cad sdud phyir khyad (khyab )par ni/ /de nyid la ni brjod par bya// vyāptiḥ sarvopasaṃhārā tasminnevābhidhīyate ta. sa.17ka/190; upasaṃgrahaḥ — ma gnang ba sdud pa'i ltung byed do// ananujñātopasaṃgrahaḥ(o he prāyaścittikam) vi.sū.52kha/67 ii. = nang du zhum pa antaḥsaṅkocaḥ — sdud pa ni rmugs pa dang gnyid kyi sgo nas nang du zhum pa'o// saṃkṣepaḥ styānamiddhamukhenāntaḥsaṅkocaḥ abhi.sa.bhā.64ka/88; abhisaṃkṣepaḥ — gnyid ni 'jug pa rang dbang med par sems sdud pa'o// middhamasvatantravṛtticetaso'bhisaṃkṣepaḥ tri.bhā.161kha/71; dra.so sor sdud pa pratyāhāraḥ vi.pra.64kha/4.113
  2. karṣaḥ — 'khor sdud khyod la phyag 'tshal lo// gaṇakarṣa namo'stu te sū.a.258kha/178; karṣaṇam—'khor sdud pa dang ldan pa rnams/ /tshul 'di la ni yang dag brten// parṣatkarṣaṇaprayuktairvidhireṣa samāśritaḥ sū.a.210kha/114; parikarṣaṇam — 'khor sdud pas yongs su 'dzin pa ni slob ma'i tshogs nye bar len pa'i phyir ro// gaṇaparikarṣaṇaparigrahaśca śiṣyagaṇopādānāt sū.bhā.251ka/169; āvarjanam — gzhan sdud pa parāvarjanam bo.a.17kha/6.77
  3. anuparigrahaḥ—gang lus sdud pa'i bya ba byed pa 'di ni chu'i khams zhes bya'o// yaḥ kāyasyānuparigrahakṛtyaṃ karoti, ayamucyate'bdhātuḥ śi.sa.124ka/120
  4. saṃhāraḥ — bdag ni 'byin pa dang sdud par byed pa'i skyes bu ste ātmā sṛṣṭisaṃhārakāraka ekaḥ puruṣaḥ ta.pa.142ka/13; pralayaḥ — spro ba nas sdud pa'i bar du blo ni gcig yin no zhes bya ba ni grub pa'i mtha' yin pa'i phyir ‘āsargapralayādekā buddhiḥ’ iti siddhāntāt ta.pa.157ka/37; nidhanatā — dngos po'i skye ba de'i 'byung ba ni spro ba'o// nyams pa ni sdud pa ste tasya vastujāterutpādaḥ spharaṇam, vināśo nidhanatā vi.pra.45kha/4.47
  5. saṃharaṇam — byang chub sems dpa' chen po'i 'od zer 'phro ba dang sdud pa du ma'i phreng ba rang gi mdzod spu nas phyung ste mahābodhisattvaraśmispharaṇasaṃharaṇānekamālā svorṇākoṣānniścacāra sa.du.121/120
  6. = sdud kha/

{{#arraymap:sdud pa

|; |@@@ | | }}