sdud par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sdud par byed pa
*kri. saṃgṛhṇāti — sems can bsdu bar bya ba rnams ni sdud par byed saṃgrahītavyān sattvān saṃgṛhṇāti bo.bhū.100kha/128; saṃgṛhyate — bsdus dang sdud par 'gyur ba dang/ /gang dag da ltar sdud byed pa// saṃgṛhītā grahīṣyante saṃgṛhyante ca ye'dhunā sū.a.210kha/114; parikarṣati — 'khor sdud par byed gaṇaṃ parikarṣati bo.bhū.92kha/118; parigrahaṃ karoti — bsod namssdud par byed puṇyaparigrahaṃ karoti bo.bhū.139kha/179; samuccīyate — dang gi sgras lus dang dbang po dag sdud par byed do// cakāreṇa śarīram, indriyāṇi ca samuccīyante ta.pa.193ka/102; saṃharate — dus kyis skye dgu sdud par byed kālaḥ saṃharate prajāḥ ta.pa.192ka/101; saṃhriyate — 'dod pa rnams nilas dang bzo'i gnas rnam pa sna tshogs dag gis sdud par byed vividhairvicitraiḥ śilpakarmasthānaiḥ kāmāḥ saṃhriyante śrā.bhū.166ka/442;
  • vi.
  1. saṃgrāhakaḥ—yang dag par chos dang zang zing gis ci nus kyis sdud par byed samyagdharmāmiṣābhyāṃ yathāśaktyā saṃgrāhakaḥ bo.bhū.135ka/174
  2. sanniṣādakaḥ — sdud par byed pa'i gaN+DI brdung ba dang 'dri ba la brjod pa rjes su bsgrub pa dag gis bsdu bar bya ba dag la go bar bya'o// gaṇḍyākoṭanapṛṣṭavācikasamanuyogābhyāṃ sanniṣādakena sanniṣādyānāṃ bodhanam vi.sū.83kha/101
  3. saṅgītikārakaḥ — de bzhin bdag gi dag pa'i chos/ /sdud par byed pa sna tshogs kyis// evaṃ me śuddhadharmasya nānāsaṅgītikārakaiḥ vi.pra.127ka/1, pṛ.25.

{{#arraymap:sdud par byed pa

|; |@@@ | | }}