sems can dmyal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sems can dmyal ba
* saṃ. nārakaḥ
  1. narakavāsī — sems dmyal rnams kyis phyag na pad ma mthong bar shog// bhavatu kamalapāṇerdarśanaṃ nārakāṇām bo.a.38ka/10.12; nairayikaḥ lo.ko.2434
  2. narakabodhakapūrvapadamātram — des bzung sems dmyal bum par yang/ /dmyal ba'i srung mas bdag 'tshed nges// yato narakapālāstvāṃ krītvā pakṣyanti kumbhīṣu bo.a.18ka/6.89;
  • pā.
  1. narakaḥ i. gatibhedaḥ — sems can dmyal ba dang yi dwags dang dud 'gro dang lha dang mi'i bye brag gis 'gro ba lnga'i bdag nyid ni 'khor ba'o// narakapretatiryagdevamanuṣyabhedena pañcagatyātmakaḥ saṃsāraḥ ta.pa.320kha/1107; nirayaḥ lo.ko.2434 ii. akṣaṇabhedaḥ — mi khom brgyad/ sems can dmyal ba/ dud 'gro aṣṭāvakṣaṇāḥ—narakāḥ, tiryañcaḥ ma.vyu.2299 (45ka)
  2. nārakaḥ, vineyasattvabhedaḥ — sems can thams cad 'dul ba yin pa'i phyir 'dul ba ni gcig tu 'gyur ro//…rnam pa bcu ni/ sems can dmyal ba dang'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa ste syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā …daśavidhaḥ—nārakaḥ…naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200;

{{#arraymap:sems can dmyal ba

|; |@@@ | | }}