sems dang ldan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sems dang ldan pa
* vi. cetanāvān — chos dang chos min rdul phran kun/ /sems dang ldan pas byin brlabs te// dharmādharmāṇavaḥ sarve cetanāvadadhiṣṭhitāḥ ta.sa.3kha/54; sacittaḥ — smyos pa thams cad sems dang ldan par 'gyur// unmatu sarva sacitta bhavanti śi.sa.182ka/181; sacetāḥ — skye ba snga mar bsgrubs pa'i las/ /su zhig gis kyang mi bzlog ste/ /gus par spyad byas sems ldan la/ /las kyi nye bar bstan nas 'brel// prāgjanmavihitaṃ karma kasyacinna nivartate karmopadiṣṭasambandhabhaktibhogaiḥ sacetasaḥ a.ka.244kha/28.47; parītacetāḥ— 'dod chags la sogs pa'i sems dang ldan pa'i rig byed 'jig pa'i skyes bu rnams nyams par byed pa ste vedavināśino narān rāgādiparītacetaso rundhadbhiḥ ta.pa.252kha/979; cetanaḥ — sems ldan dag gam cig shos kyi/ /rnam pa gzhan du gnas pa'i tshul// anyathaiva sthitā vṛttiścetanasyetarasya vā kā.ā.329kha/2.218;
  • saṃ.
  1. cittasamprayogaḥ — sems dang ldan pa dang mi ldan pa dangyang dag pa ji lta ba bzhin du rab tu shes so// cittasamprayogāsamprayogatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252ka/49
  2. cittasamprayogatā — sems dang ldan pa dangrab tu shes so// cittasamprayogatāṃ ca… prajānāti da.bhū.253ka/50; sacittatā — evaṃ sati siddhā sacittatā ta.sa.70ka/659; caitanyam — sems dang ldan pa yang yongs su 'gyur ba ni mi 'dod do/ /gtso bo skyes bu dag gcig tu gyur nas byed pa por mi brjod pa'i phyir ro// na ca caitanyasya pariṇatiriṣyate; pradhānapuruṣayoraikyāpatteḥ ‘akartṛtā ca’ iti vacanāt vā.ṭī.91kha/50;

{{#arraymap:sems dang ldan pa

|; |@@@ | | }}