sems gnas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sems gnas pa
* kri. cetasi tiṣṭhati — yon tan goms pas dge ba rnams/ /legs par byas pa sems la gnas// guṇābhyāsena sādhūnāṃ kṛtaṃ tiṣṭhati cetasi jā.mā.84kha/153;
  • saṃ.
  1. cittasthitiḥ — rnam par 'byed pa dang spro ba dang yid bde ba dang las su rung ba dang sems gnas pa dang mnyam pa nyid kyi rnam pa bsgom pa vicayotsāhasaumanasyakarmaṇyatācittasthitisamatākārabhāvanāḥ sū.vyā.167ka/58; cittasaṃsthānam — thabs dang shes rab kyi rang bzhin gsal ba de kho na nyid du sems gnas so// prajñopāyātmakasphuṭatattvacittasaṃsthānam ta.si.66ka/175; cittasyāvasthānam — sems gnas pa rtse gcig pa mi 'phro ba rnam par mi 'phro ba cittasyāvasthānamekāgratā aśaraṇamaviśaraṇam śi.sa.131kha/127
  2. cittavihāraḥ — bsam gtan dang rnam par thar pa la sogs pa sems kyi gnas pa gang gis gnas par 'dod pa des gnas par byed do// yena vā dhyānavimokṣādicittavihāreṇākāṃkṣati tena viharati bo.bhū.182ka/240;

{{#arraymap:sems gnas pa

|; |@@@ | | }}