sems khros pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sems khros pa
vi. ruṣṭacittaḥ — 'od srung dge slong gi zhal ta byed pa gang la la zhig tshul khrims dang ldan pa sbyin pa'i gnas rnams la sems khros sam dbang byed cing bsgo blag byed na yo hi kaścitkāśyapa vaiyāvṛtyakaro bhikṣū ruṣṭacittaḥ śīlavatāṃ dakṣiṇīyānāmaiśvaryādājñaptiṃ dadāti śi.sa.37ka/35; abhikruddhamatiḥ — rgyal po de bdag 'dod pa'i don med par byed pa'i spre'u de rnams la sems khros nas atha sa rājā samabhilaṣitārthavipralopinastān vānarān pratyabhikruddhamatiḥ jā.mā.159kha/183.

{{#arraymap:sems khros pa

|; |@@@ | | }}