sems kyi rgyud

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sems kyi rgyud
cittasantatiḥ — de ni zhes bya ba ni sems kyi rgyud do// seti cittasantatiḥ ta.pa.310ka/1082; cittasantānaḥ — sems can so so'i sems rgyud rnams// pṛthakpṛthak sattvānāṃ cittasantānāḥ la.a.173ka/132; cittadhārā — rnam par grol ba de bzhin gsum/ /sems kyi rgyud ni rnam pa bzhi// vimuktayastathā tisraścittadhārā caturvidhā la.a.170kha/128; rā.pa.230ka/122; cittalatā — de dag gi 'khor ba'i bde ba la zhen pa'i sems kyi rgyud kyang rnam par bzlog par byed do// cittalatāṃ caiṣāṃ vyāvartayāmi saṃsāraratiprasaṅgāt ga.vyū.31kha/127; santānaḥ — bden pa mthong bar bya ba dang de la sgrib pa spang bar bya ba'i phyir sems kyi rgyud 'os su gyur pa 'thob bo// satyadarśanāya tadāvaraṇaprahāṇāya ca santānasya yogyatāṃ pratilabhate abhi.sa.bhā.55ka/76; santatiḥ — 'dod chags kyi kun nas dkris pa de yang yun ring du sems kyi rgyud la gnas par byed tacca punā rāgaparyavasthānaṃ santatyā cirakālamavasthāpayati śrā.bhū.71ka/185; dra. sems kyi rgyun/

{{#arraymap:sems kyi rgyud

|; |@@@ | | }}