sems med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sems med
* vi. acittaḥ — sems med pa rnams la yang sems med pa'i phyir med do// acittānāṃ ca na bhavanti, cittābhāvāt abhi.sphu.164ka/901; acittakaḥ — sems med pa la mchod byas pas/ /ji ltar 'bras bur ldan par 'gyur// acittake kṛtā pūjā kathaṃ phalavatī bhavet bo.a.32ka/9.39; acetaḥ — mdzes sdug gos dang ldan pa yis/ /sems med rnams kyang chags par gyur// lāvaṇyavasanaistāsāṃ kāmo'bhūdapyacetasām a.ka.229kha/25.54; acetanaḥ — shing 'dra bar/ /sems pa med yathā kāṣṭhamacetanam śrā.bhū.137kha/376; sems pa med pa gos la sogs// acetanaṃ ca vastrādi śi.sa.192kha/192; niścetanaḥ — mda' ni sems med 'di dag rnams/ /gdung bas drang po nyid 'gyur te// tāpāt praguṇatāmete yānti niścetanāḥ śarāḥ a.ka.328kha/41.52; niśceṣṭaḥ — nam mkha'i khams ni sems med cing/ /rtog pa thams cad rnam spangs dang// khadhātumapi niśceṣṭaṃ sarvakalpavivarjitam gu.sa.128ka/82
  • saṃ.
  1. cittābhāvaḥ — sprul pa'i sems med pa'i phyir sprul pa med na ji ltar smrar 'jug ce na nirmāṇacittābhāvānnirmitābhāva iti kathamenaṃ bhāṣayanti abhi.bhā.64ka/1119; niścittam — sems med pa yi sems tsam ste/ /sems tsam du yang ngas bshad do// niścitaṃ(ttaṃ bho.pā.) cittamātraṃ hi cittamātraṃ vadāmyaham la.a.116ka/62
  2. acaitanyam — de dag sems pa med par bsgrub par bya ba la teṣāmacaitanye sādhye nyā.ṭī.73kha/192; apagatacittatā — tshad mar gyur pa rnam par dag pa'i phyir nyan thos dang rang sangs rgyas kyi sems med pa apagataśrāvakapratyekabuddhacittatā prāmāṇikaviśuddhyai śi.sa.150ka/145

{{#arraymap:sems med

|; |@@@ | | }}