sems pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sems pa
* kri. (varta.; saka.; bsam bhavi., bsams bhūta., soms vidhau)
  1. cintayati — don sems shing 'jal la arthaṃ vā cintayati, tulayati śrā.bhū.39kha/101; de yang bsam pa thag pa nas sems pa tacca tīvreṇāśayena cintayanti śi.sa.169ka/166; vicintayati — 'khor ba'i bsam pa la sems te sāṃsārikīṃ cintāṃ vicintayanti kā.vyū.206ka/263; anuvicintayati — gang bu dang bu mo dang chung ma dangla sems pa'i sems can de dag ni mi shes pa yin ajñānāste sattvā ye putradāradārikāmanuvicintayanti kā.vyū.216ka/275; cintyate — shes byed rtags kyi dngos yin na/ /phyogs kyi chos la sogs pa sems// jñāpake liṅgarūpe ca pakṣadharmādi cintyate ta.sa.52ka/507; cetayati — 'chi bar sems pa dang cetayati vā maraṇāya śrā.bhū.70kha/182; cetayate — phan pa 'ba' zhig tu sems pa arthāyaiva cetayate śrā.bhū.53kha/130; gzhan la yang gnod par sems paravyābādhāyāpi cetayate ma.ṭī. 209ka/32; manyati — rnam par rtog pa rgyu med par/ /gang sems de dag mkhas ma yin// nirhetukaṃ vikalpaṃ ye manyanti hi na te budhāḥ la.a.169ka/124; manyate — mthong dang rnam rtog dbye mi shes/ /'jig rten phyi 'o snyam du sems// dṛśyakalpāvibhāgajño loko bāhyaṃ tu manyate ta.sa.40ka/411; anumanyate — gcig nyid yin pas steng gnas pa/ /ci ste 'og na gnas snyam sems// kimūrdhvavṛttimekatve'pyavāgevānumanyate ta.sa.96ka/845; abhimanyate — mthong dang rtog pa'i rnam dbye ba/ /mi shes phyi 'o snyam du sems// dṛśyakalpāvibhāgajño bāhya ityabhimanyate ta.sa.57kha/554; sañcinoti — du ba rngub pa dang me rngub pa dangrkang pa gcig btsugs pa dang gnas gcig na 'dug pas dka' thub la sems pa dhūmapānāgnipāna…sthānaikacaraṇaiśca tapaḥ sañcinvanti la.vi.123ka/183; anveti — blo can bdog dgu btang bas nor med pa/ /bdag nyid nor ldan sems pa ji lta bar// sarvāstidānādadhano'pi dhīmānātmānamanveti yathāstimantam sū.a.207ka/110
  2. maṃsyate — de dag kyang de nas 'byol bar sems so// tāstato'pakramitavyaṃ maṃsyante a.sā.81ka/45
  3. mene — thub dbang rnams kyi gtam la bshad pa yis/ /mtho ris gnas ni mig lam gyur par sems// mene munīndraiḥ kathitaṃ kathāsu svargāṅgaṇaṃ dṛṣṭipathaṃ prayātam a.ka.124ka/65.69; vimamarśa — brkam pa dang ni phan btags des yid drangs pa na/ /snying ni bar ma dor gyur de dang de dag sems// lobhena tena ca kṛtena vikṛṣyamāṇo dolāyamānahṛdayo vimamarśa tattat jā.mā.153kha/177
  4. manyeta — 'di dag 'di yis byas zhes rmongs pa'i blo can 'bras med de dag sems// etenaitatkṛtamiti mudhā manyeta mugdhabuddhiḥ a.ka.75ka/62.16;
  • saṃ.
  1. cintā — sems can gyi don la sems pa sattvārthacintā sū.vyā.216ka/122; dngos po sems pa vastucintā pra.a.90ka/97; bstan bcos mi 'dod na ni/ de la sems pa mi 'jug pa kho na'o// āgamāniṣṭau hi tatra cintā'navatāra eva pra.a.175kha/527; don sems pa la arthacintāyām bo.bhū.139ka/179; āśayaḥ — de yi rtsa ba snying rjer 'dod/ /rtag tu sems can phan par sems// karuṇāmūla iṣṭo'sau sadāsattvahitāśayaḥ sū.a.139kha/15; samīhā — don gzhan la sems pas 'jug pa'i don gzhan la mi slu ba ni 'dod rgyal bar srid pa yin te anyārthasamīhayā pravṛttasyārthāntarasaṃvādo yādṛcchikaḥ sambhāvyate ta.pa.312ka/1087; saṅkalpaḥ — brnyas pa dang bskyis pa dag mi sbyin par sems pa'o// yācato dhā(noddhā bho.pā.)rayoradānasaṅkalpe vi.sū.16kha/18; matiḥ — de ltar sems pa de la ni/ /yang dag shes pa mi skye ba// tasyaivaṃmatinaḥ samyagjñānaṃ notpadyate ra.vi.115ka/78; cintanam — byang chub sems dpa' rnams kyi gzhan gyi don sems pas bde ba gang yin pa yad bodhisattvānāṃ parārthacintanāt sukham sū.vyā.141kha/19; byings 'di ni sems pa'i don yin la/ sems pa yang shes rab yin no// cintanārtho hyeṣa dhātuḥ cintanaṃ ca prajñā abhi.bhā.66ka/1127; cintanā — don sems pa dang rtogs par byed nus pa dang arthacintanāprativedhasamarthasya bo.bhū.93kha/119; pradhyānam — sems pa lhur byed pa dang mtshan mo yun thung ngu nyal zhing yun ring du mi nyal ba pradhyānaparataḥ alpaṃ rātrau svapan bahu jāgran bo.bhū.144ka/185; ādhyānam — sems pa ni mod la sems pa'o// ādhyānaṃ ca ānupūrvyeṇa cintā ta.pa.176ka/811
  2. cetanā — sbyin pa'irgyu ni ma chags pa la sogs pa dang lhan cig skyes pa'i sems pa'o// dānasya… alobhādisahajā cetanā hetuḥ sū.vyā.200kha/102; sañcetanā — log shes dang ni de las byung/ /sred pa sems pa'i dbang dag gis/ /dman gnas 'gro ba skye ba yin// mithyājñānatadudbhūtatarṣasañcetanāvaśāt hīnasthānagatirjanma pra.vā.117kha/1.263; abhi.sphu.289kha/1135; manyanā — rgyu ba dang sems pa dang g.yo ba'i rnam par rtog pa dang 'du shes thams cad dang bral ba yin sarveñjitamanyanāspanditavikalpā(lpasaṃjñā bho.pā.)pagato bhavati da.bhū.240ka/42; saṃjñā — sems pa dang ming dangrnams la/ saṃjñā mi.ko.87kha
  3. = sems pa can caitanyam — sems pa rnams zhes bya ba ni mang po'i tshig caitanyeṣu ceti bahuvacanam vā.ṭī.89kha/47
  4. = sems pa nyid abhiprāyatā — 'phyar ba ni rtse bar sems pa'o// dravatā krīḍābhiprāyatā abhi.sphu.265ka/1083; cittatā — 'phags pa rnams la phan par sems pa hitacittatā āryeṣu śi.sa.157ka/151;
  • pā.
  1. cetanā i. mahābhūmikacaitta/caitasikabhedaḥ — tshor dang sems pa 'du shes dang/ /'dun dang reg dang blo gros dran/ /yid la byed dang mos pa dang/ /ting nge 'dzin sems thams cad la// vedanā cetanā saṃjñā cchandaḥ sparśo matiḥ smṛtiḥ manaskāro'dhimokṣaśca samādhiḥ sarvacetasi abhi.ko.4kha/2.24; sems pa ni sems mngon par 'du byed pa yid kyi las te zhes bya ba ni mtshan nyid bstan pa'o// cetanāyāḥ cittābhisaṃskāro manaskarmeti lakṣaṇanirdeśaḥ abhi.sa.bhā.4kha/4 ii. sarvatragadharmabhedaḥ — reg pa dang yid la byed pa dang tshor ba dang 'du shes dang sems pa zhes bya ba kun tu 'gro ba'i chos lnga po 'di dag dang ldan no// ebhiḥ sparśamanaskāravedanāsaṃjñācetanākhyaiḥ pañcabhiḥ sarvatragairdharmairanvitam tri.bhā.151ka/40 iii. karmabhedaḥ — las las 'jig rten sna tshogs skyes/ /de ni sems pa dang des byas/ /sems pa yid kyi las yin no/ /des bskyed lus dang ngag gi las// karmajaṃ lokavaicitryaṃ cetanā tatkṛtaṃ ca tat cetanā mānasaṃ karma tajjaṃ vākyākarmaṇī abhi.ko.10kha/4.1
  2. cintanā, dharmacaryābhedaḥ — chos spyod rnam pa bcu gang zhe na/ yi ge 'brisems pa dang sgom pa 'o// katamad daśadhā dharmacaritam? lekhanā…cintanā bhāvanā ca ma.vi.21ka/157; cintanam—theg pa chen po'i yi ge 'bri ba dangsems pa dang sgom pa'o// mahāyānasya lekhanam…cintanaṃ bhāvanaṃ ca ma.bhā.21kha /157;

{{#arraymap:sems pa

|; |@@@ | | }}