ser po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ser po
* vi. pītaḥ — dung ser po la sogs pa'i shes pa pītaśaṅkhādijñānasya ta.pa.18ka/482; dong ka'i me tog gam yul wA rA Na sI'i ras phun sum tshogs pa ser po kha dog ser po karṇikārapuṣpaṃ sampannaṃ vā vārāṇasīyakaṃ vastraṃ pītaṃ pītavarṇam abhi.sa.bhā.93ka/126; kapilaḥ — sa gzhi me 'bar du ba med pa ser po la// nirdhūmavahnikapile vasudhātale jā.mā.177ka//206; skra ser kapilakeśaḥ ma.vyu.8805 (122kha); piṅgaḥ — rnal 'byor pa gang ser po che/ /rin chen bdag po rigs kyi lha// yo hi yogī mahāpiṅgo ratneśaḥ kuladevatā he.ta.29kha/98; piñjaraḥ — ze ma lhags pas ser por gsal gyur pa'i/ mtsho rnams kiñjalkareṇusphuṭapiñjarāṇi…sarāṃsi jā.mā.53ka/62; piśaṅgaḥ — ser po nyid 'gyur ba yānti piśaṅgatām a.ka.109kha/64.257; kapiśitaḥ — sku yi 'od zer rab 'phros pas/ /gser bzhin du ni 'jig rten rnams/ /thams cad ser po nyid du gyur// prasṛtayā jagat dehakāntyā kapiśitaṃ sarvaṃ hemamivābhavat a.ka.285kha/36.67; avadātaḥ — a ba dA ta dkar po dang/ /ser po dang ni dag pa'o// avadātaḥ site pīte śuddhe a.ko.223kha/3.3.80; gauraḥ — gau ra dmar dang dkar dang ser// gauro'ruṇe site pīte a.ko.231kha/3.3.189; gurate puruṣa udyuṅkte'sminniti gauraḥ gurī udyamane a.vi.3.3.189; haridraḥ — skra ser ba haridrakeśaḥ ma.vyu.8800 (122kha); pāṇḍuḥ — lo ma ser pāṇḍupalāśaḥ ma.vyu.4228 (67ka)
  • saṃ.
  1. pītaḥ — kha dog ser po pītavarṇāni su.vyū.196kha/254; sngo ser tha dad dag la ni/ /myong ba'i nges pa yod ma yin// saṃvittiniyamo nāsti bhinnayornīlapītayoḥ pra.vā.133ka/2.389
  2. piśaṅgatā — gang phyir 'dir ni gnyis ka yis/ /'byed byed yon tan nag po dang/ /ser po dag ni tha dad bstan/ /'di ni gnyis ka'i ldog pa can// ubhayavyatireko'yamubhayorbhedakau guṇau kārṣṇyaṃ piśaṅgatā cobhau yatpṛthagdarśitāviha kā.ā.328ka/2.181
  3. = yung ba pītā, haridrā — mtshan mo'i ming can yung ba ser/ /ha ri drA dang yung ba 'o// niśāhvā kāñcanī pītā haridrā varavarṇinī a.ko.197ka/2.9.41; pītavarṇayogāt pītā a.vi.2.9.41

{{#arraymap:ser po

|; |@@@ | | }}