ser sna can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ser sna can
vi. matsarī — ser sna can las gtong ba phun sum tshogs pa dang shes rab 'chal pa las shes rab phun sum tshogs pa la 'dzud pa dang matsariṇaṃ tyāgasampadi, duṣprajñaṃ prajñāsampadi samādāpayati a.śa.102kha/92; matsariṇī — grong khyer bA rA Na sI de na khyim bdag cig gi chung ma ser sna can tasyāṃ ca vārāṇasyāmanyatamā gṛhapatipatnī matsariṇī a.śa.120ka/110; matsaraḥ ma.vyu.2484 (47kha); mātsaraḥ mi.ko.128ka; īrṣyāluḥ —ji srid de ni des za na/ /ser sna can khyod cis mi bsrung// tadadya bhakṣitaṃ yāvat kimīrṣyālo na rakṣasi bo.a.25ka/8.46; kṣudraḥ — 'chums pa cha phra ser sna can/ /zhib mo mdzangs pa sten chos (sran mos pā.bhe.)pa// kadarye kṛpaṇakṣudrakiṃpacānamitaṃpacāḥ a.ko.3.1.48; kṣuṇatti yavāgvādi kartuṃ taṇḍulādīn pinaṣṭīti kṣudraḥ kṣudir sampeṣaṇe a.vi.3.1.48; mi.ko.126ka

{{#arraymap:ser sna can

|; |@@@ | | }}