sgom pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sgom pa
* kri. (varta.; saka.; bhavi. bsgom pa/ bhūta. bsgoms pa/ vidhau sgoms) bhāvayati — kathaṃ ca bodhisattvo'pakāriṣu sattveṣu suhṛtsaṃjñāṃ bhāvayati bo.bhū.102kha/131; śīlayati — yattatraivālambane vikalpasyāpravṛttiṃ śīlayanti, tacchīlaṃ pāramitā ca sā la.a.150ka/96; bhāvayate — bhāvayate sada laukikadhyānam rā.pa.237ka/132; bhāvyate — smṛtyupasthānadoṣāṇāṃ pratipakṣeṇa bhāvyate sū.a.226ka/136
  • saṃ.
  1. bhāvanam — śravaṇaṃ hi audārikaṃ cintanabhāvanaṃ sūkṣmam sū.a.213ka/117; bhāvanā — bhāvanā hi dvidhā, śabdabhāvanā arthabhāvanā ca pra.a.8-3/15; vibhāvanā — kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati la.a.87ka/34
  2. pā. bhāvanā, daśadharmacaryāsu ekā — lekhanā pūjanā dānaṃ śravaṇaṃ vācanam udgrahaṇaṃ prakāśanā svādhyāyanaṃ cintanā bhāvanā ma.vyu.912
  • vi. = sgom pa po bhāvanaḥ padmamaṇḍalasaṃkāśaṃ bhāvayetpadmabhāvanaiḥ gu.si.86ka/12; dhyāyī — ya āsvādanāsamprayuktadhyānadhyāyī abhi.sphu.109kha/796.

{{#arraymap:sgom pa

|; |@@@ | | }}