sgra 'byin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sgra 'byin pa
* kri. nadati — gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti a.śa.57kha/49; raṇati — tatra bhagavaṃścakṣū rūpeṣu na raṇati, śrotraṃ śabdeṣu yāvanmano dharmeṣu na raṇati śi.sa.145kha/140; śabdaṃ karoti — vaṃśāśca dārūṇi ca agritāpitāḥ karonti śabdaṃ gurukaṃ subhairavam sa.pu.34kha/58; śabdam udīrayati — iti bhaumā yakṣāḥ śabdam udīrayanti ghoṣam anuśrāvayanti abhi.sphu.210kha/984; pravādyate — tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni… pravādyante la.a.96ka/42
  • saṃ.
  1. raṇaḥ — advitīyasya bhagavan dharmasya raṇaṃ nāsti advitīyāśca bhagavan sarvadharmāḥ parasparaṃ na jānanti na vijānanti śi.sa.146ka/140; virutam — bya rnams sna tshogs sgra 'byin pa nānāvihaṃgavirutāni jā.mā.101/60; vādanam — rnga bo che dang rdza rnga kha gcig pa'i sgra 'byin pa bherikāmaṇḍūkavādanam vi.sū.44kha/56
  2. = shing kuṭhaḥ, vṛkṣaḥ mi.ko.148ka
  3. nā. nardanaḥ, nāgarājaḥ ma.vyu.3243
  • vi. nādī — vidāryamānaṃ bhṛśamārtinādinaṃ paratra kastvarhati yācituṃ dhanam jā.mā.352/206; nikūjitaḥ — sarvāśca tāḥ puṣkariṇyo haṃsasārasakāraṇḍavakrauñcacakravākopanikūjitāḥ a.sā.426kha/241; raṭitaḥ — ime śramaṇāḥ kāśyapīyā maṇḍūkā iva kṛtsnāṃ rātriṃ raṭitāḥ vi.va.151ka/39; abhināditaḥ — tamapi pradeśaṃ samatikrānto dadarśāparaṃ kokilābhināditam vi.va.215kha/1.91; garjitam — glang po sgra 'byin pa karigarjitam mi.ko.49kha

{{#arraymap:sgra 'byin pa

|; |@@@ | | }}