sgra gcan 'dzin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sgra gcan 'dzin
nā. rāhulaḥ
  1. siddhārthaputraḥ — sgra gcan 'dzin ni bcom ldan sras rāhulo bhagavatsūnuḥ a.ka.26.26; kāntaṃ yaśodharāsūta rāhugraste niśākare rāhulākhyaḥ saḥ a.ka.25.73; rāhulakaḥ — ston pa'i sras po sgra gcan 'dzin zhes brjod śāstuḥ suto rāhulakābhidhānaḥ a.ka.93.73 (
  2. ) bhikṣuḥ — bhikṣusaṅghena sārdham…tadyathā āyuṣmatā ca jñānakauṇḍinyena āyuṣmatā ca rāhulena la.vi.2ka/1; mahāśrāvakaḥ — sthavireṇa ca śāriputreṇa…ānandena ca, rāhulena ca su.vyū.195kha/254; mahāsthaviraḥ, = bcom ldan sras bhagavatsūnuḥ mi.ko.109ka
  3. cakravartī nṛpaḥ ma.vyu.3611.

{{#arraymap:sgra gcan 'dzin

|; |@@@ | | }}