sgra ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sgra ldan
* saṃ.
  1. = gzhu rgyud śiñjinī, dhanurguṇaḥ mi.ko.47ka
  2. = chu klung hrādinī, nadī — taraṅgiṇī śaivalinī taṭanī hrādinī dhunī a.ko.1.12. 30
  3. kāsāraḥ, saraḥ — kāsāraḥ sarasī saraḥ a.ko.1.12.28
  4. maṇikaḥ, jalapātraviśeṣaḥ mi.ko.38ka
  5. ajagavam, śivadhanuḥ a.ko.1.
  6. 36
  • vi. saśabdaḥ — saśabdajāmbūnadakiṅkiṇīkaiḥ a.ka.22.14; rāvī — teṣāmaśeṣatridaśastavaiḥ śaraṇarāviṇām a.ka.102.12 ( va.kā.kṛ.) raṭat — 'dab ma ni dril bu gsal ba'i sgra ldan ghaṇṭāpaṭuraṭat patram a.ka.25.63; raṇantī — mkhar ba'i snod bzhin sgra ldan raṇantī kāṃsyapātrīva a.ka.25.30.

{{#arraymap:sgra ldan

|; |@@@ | | }}