sgra sgrogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sgra sgrogs pa
* kri. udghoṣayati — tāḥ…devān gatvā anityaṃ duḥkhaṃ śūnyamanātmeti udghoṣayanti a.śa.4ka/3; parirāraṭīti — gang la bya rog sgra sgrogs pa yatra kākaḥ parirāraṭīti pra.a.265 4/579
  • saṃ.
  1. virāvaḥ — calopalapraskhalitodakānāṃ kalā virāvāśca saridvadhūnām jā.mā.102/60; raṇaḥ — paramparāyā balavā raṇānāṃ dhūlīsthalīrvyomni vidhāya rundhan paramparāyā balavāraṇānāṃ paramparāyābalavāraṇānām kā.ā.3.64; garjanam — rasasravaṇāditi garjanalakṣaṇāt vi.pra.234ka/2.34; śabdoccāraṇam — nairyāṇikatvamanityaduḥkhaśūnyānātmaśabdoccāraṇatayā ra.vi.124ka/103
  2. = sprin stanayitnuḥ, meghaḥ a.ko.1.3.6
  3. ruruḥ, mṛgaviśeṣaḥ a.ko.2.5.10
  4. = rdo rje hrādinī, vajram — hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ śatakoṭiḥ svaruḥ śambodambholiraśanirdvayoḥ a.ko.1.1.48
  5. nā. raurukaḥ (o kam ?), nagaram — babhūva samaye tasmin raurukākhye pure nṛpaḥ śrīmānudrāyaṇo nāma a.ka.40.4; dra.sgra sgrog rorukaḥ a.ka.40.100
  6. = sa gzhi kṣoṇī, pṛthivī mi.ko.146ka; dra. sgra sgrogs ma
  7. = mda' bāṇaḥ, astraviśeṣaḥ mi.ko.46kha
  8. = nam mkha' ambaram, ākāśam — dyodivo dve striyāmabhraṃ vyomapuṣkaramambaram a.ko.2.2.1
  • vi. praṇaditam — tūryamukundaveṇubherīprabhṛtipraṇadite sa.du.121/120; stanitam — stanitavimukho yāmamātraṃ sahasva me.dū.349kha/2.36; upagītam — niṣevya mattabhramaropagītaṃ yasyānanaṃ dānasugandhi vāyuḥ jā.mā.57/95; ravaṇaḥ śrī.ko.184ka; śiñjānaḥ — prayayau mañjuśiñjānabhramarāmbhojakhaṇḍatām a.ka.8.34
  • kṛ. garjat — so'vatīrṇaḥ śilāsphālagarjadgirinadītaṭam a.ka.32.29; kvanat — nor bu'i dril chung sgra sgrogs kvananmaṇikiṅkiṇī a.ka.57. 16; kūjat — śītārtakūjadbhramarā himamlāneva padminī a.ka.32.25; raṇat — sgra sgrogs pa'i khar rnga raṇatkansikā vi.pra.37kha/4.18.

{{#arraymap:sgra sgrogs pa

|; |@@@ | | }}