sgro btags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sgro btags pa
* pā. āropaḥ — kathaṃ vidhipratiṣedhalakṣaṇaṃ vyavahāram āropavaśena śabdāḥ sampādayanti ta.pa.194ka/853; adhyāropaḥ — na khalu adhyāropeṇa satyārthaviṣayeṇa bhavitavyaṃ pratibandham antareṇeti vyavasthitam pra.a.11-1/21; samāropaḥ — tadatra yadi samāropaviṣayavyavacchedena gṛhītamiti hetvarthaḥ, tadā hetorasiddhatā ta.pa.14kha/475; vyāropaḥ — buddhyā vyāropa upacāraḥ pra.a.257-4/562
  • bhū.kā.kṛ. āropitaḥ — āropitākāraḥ śabdapratyayayoḥ gocaraḥ viṣayo yatra pratītyasamutpāde sa tathoktaḥ ta.pa.142kha/15; samāropitam — sarvabodhisattvāśayasamāropitena premṇā ga.vyū.289kha/368; adhyāropitaḥ — āropitaḥ bāhyatvenādhyāropitaḥ ta.pa.142kha/15; adhyāropita eṣa pāṭhaḥ abhi.sphu.292kha/1143
  • vi. āropakaḥ — sgro btags pa'i rnam par rtog pa āropakaṃ vikalpam ta.pa.305ka/1068.

{{#arraymap:sgro btags pa

|; |@@@ | | }}